vEdamantra

ಸೆಪ್ಟೆಂಬರ್ 9, 2016

Sankalpa mantra on west coast USA

Filed under: Rituals,Shloka,Vedas — vedamantra @ 6:58 ಅಪರಾಹ್ನ

(In Sanskrit)

अस्मद् गुरुवे नम: | अस्मद् भागवतेभ्योम् नमः | ॐ श्री गुरुभ्योम् नमः हरिः ॐ |

शुभे शोभने महूर्ते आद्यः ब्रह्मण द्वितीय परार्धे श्वेत वराह कल्पे वैवस्वत मन्वन्तरे कलियुगे प्रथमे पादे क्रौन्च द्वीपे रमणक वर्षे ऐन्द्र खंडे मेरोहो उत्तरे पार्श्वे  उत्तर दिग्भागे उत्तर अमेरिका देशे <your city> महा नगरे <rivers around you> महा नदी तीरे अस्मिन् वर्तमाने व्यावहारिके चान्द्रमानेन प्रभावादि षष्टि संवत्सराणां मध्ये श्रीमद् श्री दुर्मुख नाम संवत्सरस्य

[1st half or 2nd half of the year ] दक्षिणायने [ Rutu ]  ऋतौ
[ name of the lunar month भाद्रपाद ] मासे [ 1st half or 2nd half of lunar month – शुक्ल ] पक्षे शुभ तिथौ  [ Name of the day अश्टमियाम् ] [ time of the day  प्रात: / saayam ]  काले वासर: वासरस्तु [ name of the week day भृगुवासर ] युक्तायां  शुभ नक्षत्र शुभ योग शुभ करण  एवं गुण विषेशेनां विशिष्टायां अस्यां शुभ तिथौ  ..

अस्माकं (अस्य यजमानस्य) गोत्रोत्भविश्य
<  gotra   > गोत्रस्य
< star  > नक्षत्रे  < raashi  > राशि जातस्य  <name > शर्मणः
धर्मपत्नी < star  > नक्षत्रे  < raashi  > राशि जातायाः   <name > नाम्या:
कुमारस्य < star  > नक्षत्रे  < raashi  > राशि जातस्य  <name > नामाधेयस्य
कुमार्यां < star  > नक्षत्रे  < raashi  > राशि जातायाः   <name > नाम्न्या

सह कुटुम्बानां क्षेम स्थैर्य धैर्य वीर्य विजय आयुः आरोग्य  एैश्वर्य अभिवृध्यर्थम्  ,
धर्मार्थ काम मोक्ष चतुर्विध फल पुरुषार्थ सिध्यर्थम् ,
पुनः पुनः भगवद् कैन्कर्य प्राप्त्यर्थं

श्री परमेश्वर प्रीत्यर्थं
श्री लक्ष्मी वेंकटेश्वर स्वामि देवता मुद्दिश्य
<— include  ग्राम देवता line  —->
श्री इष्ट {include the  deity of  aradhana  here  } देवता प्रीत्यर्थं

यथा शक्ति यथा संभावित ध्रव्यैहि यद्भक्त्या
यावष्यक्ति ध्यान आवाहनाधि
षोडशोपचार पूजांच अध्य करिष्ये     OR   अष्टोत्तर शतनामावळि पूजांच अध्य करिष्ये

There are more to it, but this part would help to get started and customize as you comfortable with these mantras…

ನಿಮ್ಮ ಟಿಪ್ಪಣಿ ಬರೆಯಿರಿ »

ಇನ್ನೂ ಯಾವುದೇ ಕಾಮೆಂಟ್‌ಗಳಿಲ್ಲ.

RSS feed for comments on this post. TrackBack URI

ನಿಮ್ಮ ಟಿಪ್ಪಣಿ ಬರೆಯಿರಿ

Blog at WordPress.com.